कृदन्तरूपाणि - वि + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभटनम्
अनीयर्
विभटनीयः - विभटनीया
ण्वुल्
विभाटकः - विभाटिका
तुमुँन्
विभटितुम्
तव्य
विभटितव्यः - विभटितव्या
तृच्
विभटिता - विभटित्री
ल्यप्
विभट्य
क्तवतुँ
विभटितवान् - विभटितवती
क्त
विभटितः - विभटिता
शतृँ
विभटन् - विभटन्ती
ण्यत्
विभाट्यः - विभाट्या
अच्
विभटः - विभटा
घञ्
विभाटः
क्तिन्
विभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः