कृदन्तरूपाणि - अनु + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभटनम्
अनीयर्
अनुभटनीयः - अनुभटनीया
ण्वुल्
अनुभाटकः - अनुभाटिका
तुमुँन्
अनुभटितुम्
तव्य
अनुभटितव्यः - अनुभटितव्या
तृच्
अनुभटिता - अनुभटित्री
ल्यप्
अनुभट्य
क्तवतुँ
अनुभटितवान् - अनुभटितवती
क्त
अनुभटितः - अनुभटिता
शतृँ
अनुभटन् - अनुभटन्ती
ण्यत्
अनुभाट्यः - अनुभाट्या
अच्
अनुभटः - अनुभटा
घञ्
अनुभाटः
क्तिन्
अनुभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः