कृदन्तरूपाणि - परा + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभटनम्
अनीयर्
पराभटनीयः - पराभटनीया
ण्वुल्
पराभाटकः - पराभाटिका
तुमुँन्
पराभटितुम्
तव्य
पराभटितव्यः - पराभटितव्या
तृच्
पराभटिता - पराभटित्री
ल्यप्
पराभट्य
क्तवतुँ
पराभटितवान् - पराभटितवती
क्त
पराभटितः - पराभटिता
शतृँ
पराभटन् - पराभटन्ती
ण्यत्
पराभाट्यः - पराभाट्या
अच्
पराभटः - पराभटा
घञ्
पराभाटः
क्तिन्
पराभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः