कृदन्तरूपाणि - अति + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिभटनम्
अनीयर्
अतिभटनीयः - अतिभटनीया
ण्वुल्
अतिभाटकः - अतिभाटिका
तुमुँन्
अतिभटितुम्
तव्य
अतिभटितव्यः - अतिभटितव्या
तृच्
अतिभटिता - अतिभटित्री
ल्यप्
अतिभट्य
क्तवतुँ
अतिभटितवान् - अतिभटितवती
क्त
अतिभटितः - अतिभटिता
शतृँ
अतिभटन् - अतिभटन्ती
ण्यत्
अतिभाट्यः - अतिभाट्या
अच्
अतिभटः - अतिभटा
घञ्
अतिभाटः
क्तिन्
अतिभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः