कृदन्तरूपाणि - प्र + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभटनम्
अनीयर्
प्रभटनीयः - प्रभटनीया
ण्वुल्
प्रभाटकः - प्रभाटिका
तुमुँन्
प्रभटितुम्
तव्य
प्रभटितव्यः - प्रभटितव्या
तृच्
प्रभटिता - प्रभटित्री
ल्यप्
प्रभट्य
क्तवतुँ
प्रभटितवान् - प्रभटितवती
क्त
प्रभटितः - प्रभटिता
शतृँ
प्रभटन् - प्रभटन्ती
ण्यत्
प्रभाट्यः - प्रभाट्या
अच्
प्रभटः - प्रभटा
घञ्
प्रभाटः
क्तिन्
प्रभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः