कृदन्तरूपाणि - सम् + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भटनम् / संभटनम्
अनीयर्
सम्भटनीयः / संभटनीयः - सम्भटनीया / संभटनीया
ण्वुल्
सम्भाटकः / संभाटकः - सम्भाटिका / संभाटिका
तुमुँन्
सम्भटितुम् / संभटितुम्
तव्य
सम्भटितव्यः / संभटितव्यः - सम्भटितव्या / संभटितव्या
तृच्
सम्भटिता / संभटिता - सम्भटित्री / संभटित्री
ल्यप्
सम्भट्य / संभट्य
क्तवतुँ
सम्भटितवान् / संभटितवान् - सम्भटितवती / संभटितवती
क्त
सम्भटितः / संभटितः - सम्भटिता / संभटिता
शतृँ
सम्भटन् / संभटन् - सम्भटन्ती / संभटन्ती
ण्यत्
सम्भाट्यः / संभाट्यः - सम्भाट्या / संभाट्या
अच्
सम्भटः / संभटः - सम्भटा - संभटा
घञ्
सम्भाटः / संभाटः
क्तिन्
सम्भट्टिः / संभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः