कृदन्तरूपाणि - अभि + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभटनम्
अनीयर्
अभिभटनीयः - अभिभटनीया
ण्वुल्
अभिभाटकः - अभिभाटिका
तुमुँन्
अभिभटितुम्
तव्य
अभिभटितव्यः - अभिभटितव्या
तृच्
अभिभटिता - अभिभटित्री
ल्यप्
अभिभट्य
क्तवतुँ
अभिभटितवान् - अभिभटितवती
क्त
अभिभटितः - अभिभटिता
शतृँ
अभिभटन् - अभिभटन्ती
ण्यत्
अभिभाट्यः - अभिभाट्या
अच्
अभिभटः - अभिभटा
घञ्
अभिभाटः
क्तिन्
अभिभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः