कृदन्तरूपाणि - अपि + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभटनम्
अनीयर्
अपिभटनीयः - अपिभटनीया
ण्वुल्
अपिभाटकः - अपिभाटिका
तुमुँन्
अपिभटितुम्
तव्य
अपिभटितव्यः - अपिभटितव्या
तृच्
अपिभटिता - अपिभटित्री
ल्यप्
अपिभट्य
क्तवतुँ
अपिभटितवान् - अपिभटितवती
क्त
अपिभटितः - अपिभटिता
शतृँ
अपिभटन् - अपिभटन्ती
ण्यत्
अपिभाट्यः - अपिभाट्या
अच्
अपिभटः - अपिभटा
घञ्
अपिभाटः
क्तिन्
अपिभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः