कृदन्तरूपाणि - उप + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभटनम्
अनीयर्
उपभटनीयः - उपभटनीया
ण्वुल्
उपभाटकः - उपभाटिका
तुमुँन्
उपभटितुम्
तव्य
उपभटितव्यः - उपभटितव्या
तृच्
उपभटिता - उपभटित्री
ल्यप्
उपभट्य
क्तवतुँ
उपभटितवान् - उपभटितवती
क्त
उपभटितः - उपभटिता
शतृँ
उपभटन् - उपभटन्ती
ण्यत्
उपभाट्यः - उपभाट्या
अच्
उपभटः - उपभटा
घञ्
उपभाटः
क्तिन्
उपभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः