कृदन्तरूपाणि - सु + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुबंहनम्
अनीयर्
सुबंहनीयः - सुबंहनीया
ण्वुल्
सुबंहकः - सुबंहिका
तुमुँन्
सुबंहितुम्
तव्य
सुबंहितव्यः - सुबंहितव्या
तृच्
सुबंहिता - सुबंहित्री
ल्यप्
सुबंह्य
क्तवतुँ
सुबंहितवान् - सुबंहितवती
क्त
सुबंहितः - सुबंहिता
शानच्
सुबंहमानः - सुबंहमाना
ण्यत्
सुबंह्यः - सुबंह्या
अच्
सुबंहः - सुबंहा
घञ्
सुबंहः
सुबंहा


सनादि प्रत्ययाः

उपसर्गाः