कृदन्तरूपाणि - प्रति + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबंहनम्
अनीयर्
प्रतिबंहनीयः - प्रतिबंहनीया
ण्वुल्
प्रतिबंहकः - प्रतिबंहिका
तुमुँन्
प्रतिबंहितुम्
तव्य
प्रतिबंहितव्यः - प्रतिबंहितव्या
तृच्
प्रतिबंहिता - प्रतिबंहित्री
ल्यप्
प्रतिबंह्य
क्तवतुँ
प्रतिबंहितवान् - प्रतिबंहितवती
क्त
प्रतिबंहितः - प्रतिबंहिता
शानच्
प्रतिबंहमानः - प्रतिबंहमाना
ण्यत्
प्रतिबंह्यः - प्रतिबंह्या
अच्
प्रतिबंहः - प्रतिबंहा
घञ्
प्रतिबंहः
प्रतिबंहा


सनादि प्रत्ययाः

उपसर्गाः