कृदन्तरूपाणि - सम् + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बंहनम् / संबंहनम्
अनीयर्
सम्बंहनीयः / संबंहनीयः - सम्बंहनीया / संबंहनीया
ण्वुल्
सम्बंहकः / संबंहकः - सम्बंहिका / संबंहिका
तुमुँन्
सम्बंहितुम् / संबंहितुम्
तव्य
सम्बंहितव्यः / संबंहितव्यः - सम्बंहितव्या / संबंहितव्या
तृच्
सम्बंहिता / संबंहिता - सम्बंहित्री / संबंहित्री
ल्यप्
सम्बंह्य / संबंह्य
क्तवतुँ
सम्बंहितवान् / संबंहितवान् - सम्बंहितवती / संबंहितवती
क्त
सम्बंहितः / संबंहितः - सम्बंहिता / संबंहिता
शानच्
सम्बंहमानः / संबंहमानः - सम्बंहमाना / संबंहमाना
ण्यत्
सम्बंह्यः / संबंह्यः - सम्बंह्या / संबंह्या
अच्
सम्बंहः / संबंहः - सम्बंहा - संबंहा
घञ्
सम्बंहः / संबंहः
सम्बंहा / संबंहा


सनादि प्रत्ययाः

उपसर्गाः