कृदन्तरूपाणि - अपि + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिबंहनम्
अनीयर्
अपिबंहनीयः - अपिबंहनीया
ण्वुल्
अपिबंहकः - अपिबंहिका
तुमुँन्
अपिबंहितुम्
तव्य
अपिबंहितव्यः - अपिबंहितव्या
तृच्
अपिबंहिता - अपिबंहित्री
ल्यप्
अपिबंह्य
क्तवतुँ
अपिबंहितवान् - अपिबंहितवती
क्त
अपिबंहितः - अपिबंहिता
शानच्
अपिबंहमानः - अपिबंहमाना
ण्यत्
अपिबंह्यः - अपिबंह्या
अच्
अपिबंहः - अपिबंहा
घञ्
अपिबंहः
अपिबंहा


सनादि प्रत्ययाः

उपसर्गाः