कृदन्तरूपाणि - अनु + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबंहनम्
अनीयर्
अनुबंहनीयः - अनुबंहनीया
ण्वुल्
अनुबंहकः - अनुबंहिका
तुमुँन्
अनुबंहितुम्
तव्य
अनुबंहितव्यः - अनुबंहितव्या
तृच्
अनुबंहिता - अनुबंहित्री
ल्यप्
अनुबंह्य
क्तवतुँ
अनुबंहितवान् - अनुबंहितवती
क्त
अनुबंहितः - अनुबंहिता
शानच्
अनुबंहमानः - अनुबंहमाना
ण्यत्
अनुबंह्यः - अनुबंह्या
अच्
अनुबंहः - अनुबंहा
घञ्
अनुबंहः
अनुबंहा


सनादि प्रत्ययाः

उपसर्गाः