कृदन्तरूपाणि - उप + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपबंहनम्
अनीयर्
उपबंहनीयः - उपबंहनीया
ण्वुल्
उपबंहकः - उपबंहिका
तुमुँन्
उपबंहितुम्
तव्य
उपबंहितव्यः - उपबंहितव्या
तृच्
उपबंहिता - उपबंहित्री
ल्यप्
उपबंह्य
क्तवतुँ
उपबंहितवान् - उपबंहितवती
क्त
उपबंहितः - उपबंहिता
शानच्
उपबंहमानः - उपबंहमाना
ण्यत्
उपबंह्यः - उपबंह्या
अच्
उपबंहः - उपबंहा
घञ्
उपबंहः
उपबंहा


सनादि प्रत्ययाः

उपसर्गाः