कृदन्तरूपाणि - प्र + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रबंहनम्
अनीयर्
प्रबंहनीयः - प्रबंहनीया
ण्वुल्
प्रबंहकः - प्रबंहिका
तुमुँन्
प्रबंहितुम्
तव्य
प्रबंहितव्यः - प्रबंहितव्या
तृच्
प्रबंहिता - प्रबंहित्री
ल्यप्
प्रबंह्य
क्तवतुँ
प्रबंहितवान् - प्रबंहितवती
क्त
प्रबंहितः - प्रबंहिता
शानच्
प्रबंहमानः - प्रबंहमाना
ण्यत्
प्रबंह्यः - प्रबंह्या
अच्
प्रबंहः - प्रबंहा
घञ्
प्रबंहः
प्रबंहा


सनादि प्रत्ययाः

उपसर्गाः