कृदन्तरूपाणि - अधि + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिबंहनम्
अनीयर्
अधिबंहनीयः - अधिबंहनीया
ण्वुल्
अधिबंहकः - अधिबंहिका
तुमुँन्
अधिबंहितुम्
तव्य
अधिबंहितव्यः - अधिबंहितव्या
तृच्
अधिबंहिता - अधिबंहित्री
ल्यप्
अधिबंह्य
क्तवतुँ
अधिबंहितवान् - अधिबंहितवती
क्त
अधिबंहितः - अधिबंहिता
शानच्
अधिबंहमानः - अधिबंहमाना
ण्यत्
अधिबंह्यः - अधिबंह्या
अच्
अधिबंहः - अधिबंहा
घञ्
अधिबंहः
अधिबंहा


सनादि प्रत्ययाः

उपसर्गाः