कृदन्तरूपाणि - उत् + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्बंहनम्
अनीयर्
उद्बंहनीयः - उद्बंहनीया
ण्वुल्
उद्बंहकः - उद्बंहिका
तुमुँन्
उद्बंहितुम्
तव्य
उद्बंहितव्यः - उद्बंहितव्या
तृच्
उद्बंहिता - उद्बंहित्री
ल्यप्
उद्बंह्य
क्तवतुँ
उद्बंहितवान् - उद्बंहितवती
क्त
उद्बंहितः - उद्बंहिता
शानच्
उद्बंहमानः - उद्बंहमाना
ण्यत्
उद्बंह्यः - उद्बंह्या
अच्
उद्बंहः - उद्बंहा
घञ्
उद्बंहः
उद्बंहा


सनादि प्रत्ययाः

उपसर्गाः