कृदन्तरूपाणि - आङ् + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबंहनम्
अनीयर्
आबंहनीयः - आबंहनीया
ण्वुल्
आबंहकः - आबंहिका
तुमुँन्
आबंहितुम्
तव्य
आबंहितव्यः - आबंहितव्या
तृच्
आबंहिता - आबंहित्री
ल्यप्
आबंह्य
क्तवतुँ
आबंहितवान् - आबंहितवती
क्त
आबंहितः - आबंहिता
शानच्
आबंहमानः - आबंहमाना
ण्यत्
आबंह्यः - आबंह्या
अच्
आबंहः - आबंहा
घञ्
आबंहः
आबंहा


सनादि प्रत्ययाः

उपसर्गाः