कृदन्तरूपाणि - दुस् + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बंहनम्
अनीयर्
दुर्बंहनीयः - दुर्बंहनीया
ण्वुल्
दुर्बंहकः - दुर्बंहिका
तुमुँन्
दुर्बंहितुम्
तव्य
दुर्बंहितव्यः - दुर्बंहितव्या
तृच्
दुर्बंहिता - दुर्बंहित्री
ल्यप्
दुर्बंह्य
क्तवतुँ
दुर्बंहितवान् - दुर्बंहितवती
क्त
दुर्बंहितः - दुर्बंहिता
शानच्
दुर्बंहमानः - दुर्बंहमाना
ण्यत्
दुर्बंह्यः - दुर्बंह्या
अच्
दुर्बंहः - दुर्बंहा
घञ्
दुर्बंहः
दुर्बंहा


सनादि प्रत्ययाः

उपसर्गाः