कृदन्तरूपाणि - अभि + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबंहनम्
अनीयर्
अभिबंहनीयः - अभिबंहनीया
ण्वुल्
अभिबंहकः - अभिबंहिका
तुमुँन्
अभिबंहितुम्
तव्य
अभिबंहितव्यः - अभिबंहितव्या
तृच्
अभिबंहिता - अभिबंहित्री
ल्यप्
अभिबंह्य
क्तवतुँ
अभिबंहितवान् - अभिबंहितवती
क्त
अभिबंहितः - अभिबंहिता
शानच्
अभिबंहमानः - अभिबंहमाना
ण्यत्
अभिबंह्यः - अभिबंह्या
अच्
अभिबंहः - अभिबंहा
घञ्
अभिबंहः
अभिबंहा


सनादि प्रत्ययाः

उपसर्गाः