कृदन्तरूपाणि - निर् + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बंहनम्
अनीयर्
निर्बंहनीयः - निर्बंहनीया
ण्वुल्
निर्बंहकः - निर्बंहिका
तुमुँन्
निर्बंहितुम्
तव्य
निर्बंहितव्यः - निर्बंहितव्या
तृच्
निर्बंहिता - निर्बंहित्री
ल्यप्
निर्बंह्य
क्तवतुँ
निर्बंहितवान् - निर्बंहितवती
क्त
निर्बंहितः - निर्बंहिता
शानच्
निर्बंहमानः - निर्बंहमाना
ण्यत्
निर्बंह्यः - निर्बंह्या
अच्
निर्बंहः - निर्बंहा
घञ्
निर्बंहः
निर्बंहा


सनादि प्रत्ययाः

उपसर्गाः