कृदन्तरूपाणि - अप + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपबंहनम्
अनीयर्
अपबंहनीयः - अपबंहनीया
ण्वुल्
अपबंहकः - अपबंहिका
तुमुँन्
अपबंहितुम्
तव्य
अपबंहितव्यः - अपबंहितव्या
तृच्
अपबंहिता - अपबंहित्री
ल्यप्
अपबंह्य
क्तवतुँ
अपबंहितवान् - अपबंहितवती
क्त
अपबंहितः - अपबंहिता
शानच्
अपबंहमानः - अपबंहमाना
ण्यत्
अपबंह्यः - अपबंह्या
अच्
अपबंहः - अपबंहा
घञ्
अपबंहः
अपबंहा


सनादि प्रत्ययाः

उपसर्गाः