कृदन्तरूपाणि - परि + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबंहनम्
अनीयर्
परिबंहनीयः - परिबंहनीया
ण्वुल्
परिबंहकः - परिबंहिका
तुमुँन्
परिबंहितुम्
तव्य
परिबंहितव्यः - परिबंहितव्या
तृच्
परिबंहिता - परिबंहित्री
ल्यप्
परिबंह्य
क्तवतुँ
परिबंहितवान् - परिबंहितवती
क्त
परिबंहितः - परिबंहिता
शानच्
परिबंहमानः - परिबंहमाना
ण्यत्
परिबंह्यः - परिबंह्या
अच्
परिबंहः - परिबंहा
घञ्
परिबंहः
परिबंहा


सनादि प्रत्ययाः

उपसर्गाः