कृदन्तरूपाणि - नि + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निबंहनम्
अनीयर्
निबंहनीयः - निबंहनीया
ण्वुल्
निबंहकः - निबंहिका
तुमुँन्
निबंहितुम्
तव्य
निबंहितव्यः - निबंहितव्या
तृच्
निबंहिता - निबंहित्री
ल्यप्
निबंह्य
क्तवतुँ
निबंहितवान् - निबंहितवती
क्त
निबंहितः - निबंहिता
शानच्
निबंहमानः - निबंहमाना
ण्यत्
निबंह्यः - निबंह्या
अच्
निबंहः - निबंहा
घञ्
निबंहः
निबंहा


सनादि प्रत्ययाः

उपसर्गाः