कृदन्तरूपाणि - अति + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिबंहनम्
अनीयर्
अतिबंहनीयः - अतिबंहनीया
ण्वुल्
अतिबंहकः - अतिबंहिका
तुमुँन्
अतिबंहितुम्
तव्य
अतिबंहितव्यः - अतिबंहितव्या
तृच्
अतिबंहिता - अतिबंहित्री
ल्यप्
अतिबंह्य
क्तवतुँ
अतिबंहितवान् - अतिबंहितवती
क्त
अतिबंहितः - अतिबंहिता
शानच्
अतिबंहमानः - अतिबंहमाना
ण्यत्
अतिबंह्यः - अतिबंह्या
अच्
अतिबंहः - अतिबंहा
घञ्
अतिबंहः
अतिबंहा


सनादि प्रत्ययाः

उपसर्गाः