कृदन्तरूपाणि - वि + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबंहनम्
अनीयर्
विबंहनीयः - विबंहनीया
ण्वुल्
विबंहकः - विबंहिका
तुमुँन्
विबंहितुम्
तव्य
विबंहितव्यः - विबंहितव्या
तृच्
विबंहिता - विबंहित्री
ल्यप्
विबंह्य
क्तवतुँ
विबंहितवान् - विबंहितवती
क्त
विबंहितः - विबंहिता
शानच्
विबंहमानः - विबंहमाना
ण्यत्
विबंह्यः - विबंह्या
अच्
विबंहः - विबंहा
घञ्
विबंहः
विबंहा


सनादि प्रत्ययाः

उपसर्गाः