कृदन्तरूपाणि - परा + बंह् - बहिँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबंहनम्
अनीयर्
पराबंहनीयः - पराबंहनीया
ण्वुल्
पराबंहकः - पराबंहिका
तुमुँन्
पराबंहितुम्
तव्य
पराबंहितव्यः - पराबंहितव्या
तृच्
पराबंहिता - पराबंहित्री
ल्यप्
पराबंह्य
क्तवतुँ
पराबंहितवान् - पराबंहितवती
क्त
पराबंहितः - पराबंहिता
शानच्
पराबंहमानः - पराबंहमाना
ण्यत्
पराबंह्यः - पराबंह्या
अच्
पराबंहः - पराबंहा
घञ्
पराबंहः
पराबंहा


सनादि प्रत्ययाः

उपसर्गाः