कृदन्तरूपाणि - सु + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुपिञ्जनम्
अनीयर्
सुपिञ्जनीयः - सुपिञ्जनीया
ण्वुल्
सुपिञ्जकः - सुपिञ्जिका
तुमुँन्
सुपिञ्जितुम्
तव्य
सुपिञ्जितव्यः - सुपिञ्जितव्या
तृच्
सुपिञ्जिता - सुपिञ्जित्री
ल्यप्
सुपिञ्ज्य
क्तवतुँ
सुपिञ्जितवान् - सुपिञ्जितवती
क्त
सुपिञ्जितः - सुपिञ्जिता
शानच्
सुपिञ्जानः - सुपिञ्जाना
ण्यत्
सुपिञ्ज्यः - सुपिञ्ज्या
घञ्
सुपिञ्जः
सुपिञ्जः - सुपिञ्जा
सुपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः