कृदन्तरूपाणि - अनु + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुपिञ्जनम्
अनीयर्
अनुपिञ्जनीयः - अनुपिञ्जनीया
ण्वुल्
अनुपिञ्जकः - अनुपिञ्जिका
तुमुँन्
अनुपिञ्जितुम्
तव्य
अनुपिञ्जितव्यः - अनुपिञ्जितव्या
तृच्
अनुपिञ्जिता - अनुपिञ्जित्री
ल्यप्
अनुपिञ्ज्य
क्तवतुँ
अनुपिञ्जितवान् - अनुपिञ्जितवती
क्त
अनुपिञ्जितः - अनुपिञ्जिता
शानच्
अनुपिञ्जानः - अनुपिञ्जाना
ण्यत्
अनुपिञ्ज्यः - अनुपिञ्ज्या
घञ्
अनुपिञ्जः
अनुपिञ्जः - अनुपिञ्जा
अनुपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः