कृदन्तरूपाणि - निस् + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पिञ्जनम्
अनीयर्
निष्पिञ्जनीयः - निष्पिञ्जनीया
ण्वुल्
निष्पिञ्जकः - निष्पिञ्जिका
तुमुँन्
निष्पिञ्जितुम्
तव्य
निष्पिञ्जितव्यः - निष्पिञ्जितव्या
तृच्
निष्पिञ्जिता - निष्पिञ्जित्री
ल्यप्
निष्पिञ्ज्य
क्तवतुँ
निष्पिञ्जितवान् - निष्पिञ्जितवती
क्त
निष्पिञ्जितः - निष्पिञ्जिता
शानच्
निष्पिञ्जानः - निष्पिञ्जाना
ण्यत्
निष्पिञ्ज्यः - निष्पिञ्ज्या
घञ्
निष्पिञ्जः
निष्पिञ्जः - निष्पिञ्जा
निष्पिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः