कृदन्तरूपाणि - दुस् + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पिञ्जनम्
अनीयर्
दुष्पिञ्जनीयः - दुष्पिञ्जनीया
ण्वुल्
दुष्पिञ्जकः - दुष्पिञ्जिका
तुमुँन्
दुष्पिञ्जितुम्
तव्य
दुष्पिञ्जितव्यः - दुष्पिञ्जितव्या
तृच्
दुष्पिञ्जिता - दुष्पिञ्जित्री
ल्यप्
दुष्पिञ्ज्य
क्तवतुँ
दुष्पिञ्जितवान् - दुष्पिञ्जितवती
क्त
दुष्पिञ्जितः - दुष्पिञ्जिता
शानच्
दुष्पिञ्जानः - दुष्पिञ्जाना
ण्यत्
दुष्पिञ्ज्यः - दुष्पिञ्ज्या
घञ्
दुष्पिञ्जः
दुष्पिञ्जः - दुष्पिञ्जा
दुष्पिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः