कृदन्तरूपाणि - अति + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिपिञ्जनम्
अनीयर्
अतिपिञ्जनीयः - अतिपिञ्जनीया
ण्वुल्
अतिपिञ्जकः - अतिपिञ्जिका
तुमुँन्
अतिपिञ्जितुम्
तव्य
अतिपिञ्जितव्यः - अतिपिञ्जितव्या
तृच्
अतिपिञ्जिता - अतिपिञ्जित्री
ल्यप्
अतिपिञ्ज्य
क्तवतुँ
अतिपिञ्जितवान् - अतिपिञ्जितवती
क्त
अतिपिञ्जितः - अतिपिञ्जिता
शानच्
अतिपिञ्जानः - अतिपिञ्जाना
ण्यत्
अतिपिञ्ज्यः - अतिपिञ्ज्या
घञ्
अतिपिञ्जः
अतिपिञ्जः - अतिपिञ्जा
अतिपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः