कृदन्तरूपाणि - सम् + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पिञ्जनम् / संपिञ्जनम्
अनीयर्
सम्पिञ्जनीयः / संपिञ्जनीयः - सम्पिञ्जनीया / संपिञ्जनीया
ण्वुल्
सम्पिञ्जकः / संपिञ्जकः - सम्पिञ्जिका / संपिञ्जिका
तुमुँन्
सम्पिञ्जितुम् / संपिञ्जितुम्
तव्य
सम्पिञ्जितव्यः / संपिञ्जितव्यः - सम्पिञ्जितव्या / संपिञ्जितव्या
तृच्
सम्पिञ्जिता / संपिञ्जिता - सम्पिञ्जित्री / संपिञ्जित्री
ल्यप्
सम्पिञ्ज्य / संपिञ्ज्य
क्तवतुँ
सम्पिञ्जितवान् / संपिञ्जितवान् - सम्पिञ्जितवती / संपिञ्जितवती
क्त
सम्पिञ्जितः / संपिञ्जितः - सम्पिञ्जिता / संपिञ्जिता
शानच्
सम्पिञ्जानः / संपिञ्जानः - सम्पिञ्जाना / संपिञ्जाना
ण्यत्
सम्पिञ्ज्यः / संपिञ्ज्यः - सम्पिञ्ज्या / संपिञ्ज्या
घञ्
सम्पिञ्जः / संपिञ्जः
सम्पिञ्जः / संपिञ्जः - सम्पिञ्जा / संपिञ्जा
सम्पिञ्जा / संपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः