कृदन्तरूपाणि - नि + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपिञ्जनम्
अनीयर्
निपिञ्जनीयः - निपिञ्जनीया
ण्वुल्
निपिञ्जकः - निपिञ्जिका
तुमुँन्
निपिञ्जितुम्
तव्य
निपिञ्जितव्यः - निपिञ्जितव्या
तृच्
निपिञ्जिता - निपिञ्जित्री
ल्यप्
निपिञ्ज्य
क्तवतुँ
निपिञ्जितवान् - निपिञ्जितवती
क्त
निपिञ्जितः - निपिञ्जिता
शानच्
निपिञ्जानः - निपिञ्जाना
ण्यत्
निपिञ्ज्यः - निपिञ्ज्या
घञ्
निपिञ्जः
निपिञ्जः - निपिञ्जा
निपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः