कृदन्तरूपाणि - अपि + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपिञ्जनम्
अनीयर्
अपिपिञ्जनीयः - अपिपिञ्जनीया
ण्वुल्
अपिपिञ्जकः - अपिपिञ्जिका
तुमुँन्
अपिपिञ्जितुम्
तव्य
अपिपिञ्जितव्यः - अपिपिञ्जितव्या
तृच्
अपिपिञ्जिता - अपिपिञ्जित्री
ल्यप्
अपिपिञ्ज्य
क्तवतुँ
अपिपिञ्जितवान् - अपिपिञ्जितवती
क्त
अपिपिञ्जितः - अपिपिञ्जिता
शानच्
अपिपिञ्जानः - अपिपिञ्जाना
ण्यत्
अपिपिञ्ज्यः - अपिपिञ्ज्या
घञ्
अपिपिञ्जः
अपिपिञ्जः - अपिपिञ्जा
अपिपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः