कृदन्तरूपाणि - परि + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपिञ्जनम्
अनीयर्
परिपिञ्जनीयः - परिपिञ्जनीया
ण्वुल्
परिपिञ्जकः - परिपिञ्जिका
तुमुँन्
परिपिञ्जितुम्
तव्य
परिपिञ्जितव्यः - परिपिञ्जितव्या
तृच्
परिपिञ्जिता - परिपिञ्जित्री
ल्यप्
परिपिञ्ज्य
क्तवतुँ
परिपिञ्जितवान् - परिपिञ्जितवती
क्त
परिपिञ्जितः - परिपिञ्जिता
शानच्
परिपिञ्जानः - परिपिञ्जाना
ण्यत्
परिपिञ्ज्यः - परिपिञ्ज्या
घञ्
परिपिञ्जः
परिपिञ्जः - परिपिञ्जा
परिपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः