कृदन्तरूपाणि - प्रति + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपिञ्जनम्
अनीयर्
प्रतिपिञ्जनीयः - प्रतिपिञ्जनीया
ण्वुल्
प्रतिपिञ्जकः - प्रतिपिञ्जिका
तुमुँन्
प्रतिपिञ्जितुम्
तव्य
प्रतिपिञ्जितव्यः - प्रतिपिञ्जितव्या
तृच्
प्रतिपिञ्जिता - प्रतिपिञ्जित्री
ल्यप्
प्रतिपिञ्ज्य
क्तवतुँ
प्रतिपिञ्जितवान् - प्रतिपिञ्जितवती
क्त
प्रतिपिञ्जितः - प्रतिपिञ्जिता
शानच्
प्रतिपिञ्जानः - प्रतिपिञ्जाना
ण्यत्
प्रतिपिञ्ज्यः - प्रतिपिञ्ज्या
घञ्
प्रतिपिञ्जः
प्रतिपिञ्जः - प्रतिपिञ्जा
प्रतिपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः