कृदन्तरूपाणि - परा + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापिञ्जनम्
अनीयर्
परापिञ्जनीयः - परापिञ्जनीया
ण्वुल्
परापिञ्जकः - परापिञ्जिका
तुमुँन्
परापिञ्जितुम्
तव्य
परापिञ्जितव्यः - परापिञ्जितव्या
तृच्
परापिञ्जिता - परापिञ्जित्री
ल्यप्
परापिञ्ज्य
क्तवतुँ
परापिञ्जितवान् - परापिञ्जितवती
क्त
परापिञ्जितः - परापिञ्जिता
शानच्
परापिञ्जानः - परापिञ्जाना
ण्यत्
परापिञ्ज्यः - परापिञ्ज्या
घञ्
परापिञ्जः
परापिञ्जः - परापिञ्जा
परापिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः