कृदन्तरूपाणि - वि + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपिञ्जनम्
अनीयर्
विपिञ्जनीयः - विपिञ्जनीया
ण्वुल्
विपिञ्जकः - विपिञ्जिका
तुमुँन्
विपिञ्जितुम्
तव्य
विपिञ्जितव्यः - विपिञ्जितव्या
तृच्
विपिञ्जिता - विपिञ्जित्री
ल्यप्
विपिञ्ज्य
क्तवतुँ
विपिञ्जितवान् - विपिञ्जितवती
क्त
विपिञ्जितः - विपिञ्जिता
शानच्
विपिञ्जानः - विपिञ्जाना
ण्यत्
विपिञ्ज्यः - विपिञ्ज्या
घञ्
विपिञ्जः
विपिञ्जः - विपिञ्जा
विपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः