कृदन्तरूपाणि - उत् + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्पिञ्जनम्
अनीयर्
उत्पिञ्जनीयः - उत्पिञ्जनीया
ण्वुल्
उत्पिञ्जकः - उत्पिञ्जिका
तुमुँन्
उत्पिञ्जितुम्
तव्य
उत्पिञ्जितव्यः - उत्पिञ्जितव्या
तृच्
उत्पिञ्जिता - उत्पिञ्जित्री
ल्यप्
उत्पिञ्ज्य
क्तवतुँ
उत्पिञ्जितवान् - उत्पिञ्जितवती
क्त
उत्पिञ्जितः - उत्पिञ्जिता
शानच्
उत्पिञ्जानः - उत्पिञ्जाना
ण्यत्
उत्पिञ्ज्यः - उत्पिञ्ज्या
घञ्
उत्पिञ्जः
उत्पिञ्जः - उत्पिञ्जा
उत्पिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः