कृदन्तरूपाणि - अभि + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपिञ्जनम्
अनीयर्
अभिपिञ्जनीयः - अभिपिञ्जनीया
ण्वुल्
अभिपिञ्जकः - अभिपिञ्जिका
तुमुँन्
अभिपिञ्जितुम्
तव्य
अभिपिञ्जितव्यः - अभिपिञ्जितव्या
तृच्
अभिपिञ्जिता - अभिपिञ्जित्री
ल्यप्
अभिपिञ्ज्य
क्तवतुँ
अभिपिञ्जितवान् - अभिपिञ्जितवती
क्त
अभिपिञ्जितः - अभिपिञ्जिता
शानच्
अभिपिञ्जानः - अभिपिञ्जाना
ण्यत्
अभिपिञ्ज्यः - अभिपिञ्ज्या
घञ्
अभिपिञ्जः
अभिपिञ्जः - अभिपिञ्जा
अभिपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः