कृदन्तरूपाणि - उप + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपपिञ्जनम्
अनीयर्
उपपिञ्जनीयः - उपपिञ्जनीया
ण्वुल्
उपपिञ्जकः - उपपिञ्जिका
तुमुँन्
उपपिञ्जितुम्
तव्य
उपपिञ्जितव्यः - उपपिञ्जितव्या
तृच्
उपपिञ्जिता - उपपिञ्जित्री
ल्यप्
उपपिञ्ज्य
क्तवतुँ
उपपिञ्जितवान् - उपपिञ्जितवती
क्त
उपपिञ्जितः - उपपिञ्जिता
शानच्
उपपिञ्जानः - उपपिञ्जाना
ण्यत्
उपपिञ्ज्यः - उपपिञ्ज्या
घञ्
उपपिञ्जः
उपपिञ्जः - उपपिञ्जा
उपपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः