कृदन्तरूपाणि - आङ् + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आपिञ्जनम्
अनीयर्
आपिञ्जनीयः - आपिञ्जनीया
ण्वुल्
आपिञ्जकः - आपिञ्जिका
तुमुँन्
आपिञ्जितुम्
तव्य
आपिञ्जितव्यः - आपिञ्जितव्या
तृच्
आपिञ्जिता - आपिञ्जित्री
ल्यप्
आपिञ्ज्य
क्तवतुँ
आपिञ्जितवान् - आपिञ्जितवती
क्त
आपिञ्जितः - आपिञ्जिता
शानच्
आपिञ्जानः - आपिञ्जाना
ण्यत्
आपिञ्ज्यः - आपिञ्ज्या
घञ्
आपिञ्जः
आपिञ्जः - आपिञ्जा
आपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः