कृदन्तरूपाणि - अधि + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिपिञ्जनम्
अनीयर्
अधिपिञ्जनीयः - अधिपिञ्जनीया
ण्वुल्
अधिपिञ्जकः - अधिपिञ्जिका
तुमुँन्
अधिपिञ्जितुम्
तव्य
अधिपिञ्जितव्यः - अधिपिञ्जितव्या
तृच्
अधिपिञ्जिता - अधिपिञ्जित्री
ल्यप्
अधिपिञ्ज्य
क्तवतुँ
अधिपिञ्जितवान् - अधिपिञ्जितवती
क्त
अधिपिञ्जितः - अधिपिञ्जिता
शानच्
अधिपिञ्जानः - अधिपिञ्जाना
ण्यत्
अधिपिञ्ज्यः - अधिपिञ्ज्या
घञ्
अधिपिञ्जः
अधिपिञ्जः - अधिपिञ्जा
अधिपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः