कृदन्तरूपाणि - अव + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवपिञ्जनम्
अनीयर्
अवपिञ्जनीयः - अवपिञ्जनीया
ण्वुल्
अवपिञ्जकः - अवपिञ्जिका
तुमुँन्
अवपिञ्जितुम्
तव्य
अवपिञ्जितव्यः - अवपिञ्जितव्या
तृच्
अवपिञ्जिता - अवपिञ्जित्री
ल्यप्
अवपिञ्ज्य
क्तवतुँ
अवपिञ्जितवान् - अवपिञ्जितवती
क्त
अवपिञ्जितः - अवपिञ्जिता
शानच्
अवपिञ्जानः - अवपिञ्जाना
ण्यत्
अवपिञ्ज्यः - अवपिञ्ज्या
घञ्
अवपिञ्जः
अवपिञ्जः - अवपिञ्जा
अवपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः