कृदन्तरूपाणि - प्र + पिञ्ज् - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रपिञ्जनम्
अनीयर्
प्रपिञ्जनीयः - प्रपिञ्जनीया
ण्वुल्
प्रपिञ्जकः - प्रपिञ्जिका
तुमुँन्
प्रपिञ्जितुम्
तव्य
प्रपिञ्जितव्यः - प्रपिञ्जितव्या
तृच्
प्रपिञ्जिता - प्रपिञ्जित्री
ल्यप्
प्रपिञ्ज्य
क्तवतुँ
प्रपिञ्जितवान् - प्रपिञ्जितवती
क्त
प्रपिञ्जितः - प्रपिञ्जिता
शानच्
प्रपिञ्जानः - प्रपिञ्जाना
ण्यत्
प्रपिञ्ज्यः - प्रपिञ्ज्या
घञ्
प्रपिञ्जः
प्रपिञ्जः - प्रपिञ्जा
प्रपिञ्जा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः