कृदन्तरूपाणि - सु + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुच्छन्दनम्
अनीयर्
सुच्छन्दनीयः - सुच्छन्दनीया
ण्वुल्
सुच्छन्दकः - सुच्छन्दिका
तुमुँन्
सुच्छन्दयितुम् / सुच्छन्दितुम्
तव्य
सुच्छन्दयितव्यः / सुच्छन्दितव्यः - सुच्छन्दयितव्या / सुच्छन्दितव्या
तृच्
सुच्छन्दयिता / सुच्छन्दिता - सुच्छन्दयित्री / सुच्छन्दित्री
ल्यप्
सुच्छन्द्य
क्तवतुँ
सुच्छन्दितवान् - सुच्छन्दितवती
क्त
सुच्छन्दितः - सुच्छन्दिता
शतृँ
सुच्छन्दयन् / सुच्छन्दन् - सुच्छन्दयन्ती / सुच्छन्दन्ती
शानच्
सुच्छन्दयमानः / सुच्छन्दमानः - सुच्छन्दयमाना / सुच्छन्दमाना
यत्
सुच्छन्द्यः - सुच्छन्द्या
ण्यत्
सुच्छन्द्यः - सुच्छन्द्या
अच्
सुच्छन्दः - सुच्छन्दा
घञ्
सुच्छन्दः
सुच्छन्दा
युच्
सुच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः