कृदन्तरूपाणि - परि + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिच्छन्दनम्
अनीयर्
परिच्छन्दनीयः - परिच्छन्दनीया
ण्वुल्
परिच्छन्दकः - परिच्छन्दिका
तुमुँन्
परिच्छन्दयितुम् / परिच्छन्दितुम्
तव्य
परिच्छन्दयितव्यः / परिच्छन्दितव्यः - परिच्छन्दयितव्या / परिच्छन्दितव्या
तृच्
परिच्छन्दयिता / परिच्छन्दिता - परिच्छन्दयित्री / परिच्छन्दित्री
ल्यप्
परिच्छन्द्य
क्तवतुँ
परिच्छन्दितवान् - परिच्छन्दितवती
क्त
परिच्छन्दितः - परिच्छन्दिता
शतृँ
परिच्छन्दयन् / परिच्छन्दन् - परिच्छन्दयन्ती / परिच्छन्दन्ती
शानच्
परिच्छन्दयमानः / परिच्छन्दमानः - परिच्छन्दयमाना / परिच्छन्दमाना
यत्
परिच्छन्द्यः - परिच्छन्द्या
ण्यत्
परिच्छन्द्यः - परिच्छन्द्या
अच्
परिच्छन्दः - परिच्छन्दा
घञ्
परिच्छन्दः
परिच्छन्दा
युच्
परिच्छन्दना


सनादि प्रत्ययाः

उपसर्गाः