कृदन्तरूपाणि - सम् + छन्द् - छदिँ संवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्छन्दनम् / संछन्दनम्
अनीयर्
सञ्छन्दनीयः / संछन्दनीयः - सञ्छन्दनीया / संछन्दनीया
ण्वुल्
सञ्छन्दकः / संछन्दकः - सञ्छन्दिका / संछन्दिका
तुमुँन्
सञ्छन्दयितुम् / संछन्दयितुम् / सञ्छन्दितुम् / संछन्दितुम्
तव्य
सञ्छन्दयितव्यः / संछन्दयितव्यः / सञ्छन्दितव्यः / संछन्दितव्यः - सञ्छन्दयितव्या / संछन्दयितव्या / सञ्छन्दितव्या / संछन्दितव्या
तृच्
सञ्छन्दयिता / संछन्दयिता / सञ्छन्दिता / संछन्दिता - सञ्छन्दयित्री / संछन्दयित्री / सञ्छन्दित्री / संछन्दित्री
ल्यप्
सञ्छन्द्य / संछन्द्य
क्तवतुँ
सञ्छन्दितवान् / संछन्दितवान् - सञ्छन्दितवती / संछन्दितवती
क्त
सञ्छन्दितः / संछन्दितः - सञ्छन्दिता / संछन्दिता
शतृँ
सञ्छन्दयन् / संछन्दयन् / सञ्छन्दन् / संछन्दन् - सञ्छन्दयन्ती / संछन्दयन्ती / सञ्छन्दन्ती / संछन्दन्ती
शानच्
सञ्छन्दयमानः / संछन्दयमानः / सञ्छन्दमानः / संछन्दमानः - सञ्छन्दयमाना / संछन्दयमाना / सञ्छन्दमाना / संछन्दमाना
यत्
सञ्छन्द्यः / संछन्द्यः - सञ्छन्द्या / संछन्द्या
ण्यत्
सञ्छन्द्यः / संछन्द्यः - सञ्छन्द्या / संछन्द्या
अच्
सञ्छन्दः / संछन्दः - सञ्छन्दा - संछन्दा
घञ्
सञ्छन्दः / संछन्दः
सञ्छन्दा / संछन्दा
युच्
सञ्छन्दना / संछन्दना


सनादि प्रत्ययाः

उपसर्गाः